A 151-4 Gāyatrīkalpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 151/4
Title: Gāyatrīkalpa
Dimensions: 23 x 9.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1500
Remarks:
Reel No. A 151-4 Inventory No. 22647
Title Gāyatrīkalpa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete, missing fols. 2v–4r, 23v–24r and 30v–31r
Size 23.0 x 8.5 cm
Folios 31
Lines per Folio 9
Foliation figures in the right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1500
Manuscript Features
Excerpts
Beginning
❖ oṃ namo brahmaṇe ||
oṃkārasya trayaṃ rūpaṃ śvetaṃ pītañ ca lohitaṃ |
cakṣur dṛṣṭakṛtaṃ pāpam oṃkā(2)ro dahate kṣaṇāt || 1 ||
takāraṃ campakaṃ varṇṇaṃ brahmaviṣṇuśivārccitaṃ |
brahmahatyākṛtaṃ pāpaṃ ta(3)kāro dahate kṣanāt || 2 ||
sakāraṃ śvetavarṇṇaṃ ca keśavena sadārccitaṃ |
gohatyābhikṛtaṃ pāpaṃ (4) sakāro dahate kṣaṇāt || 3 || (fol. 1r1–4)
End
oṃ yac chidyate viśo (2) yathā pradevo varuṇo vṛtaṃ vinīmrasi dyavidyavdyat kiṃcedaṃ varuṇadaivyaja me abhidro(3)haṃ manuṣyāś carāmasi acitti ye teṃbudharmā yuyoṣi mamānastamo dyena so devarīriṣaḥ (4) kitavāmāyadri ripur nādi viyad vāyvā satyaṃ uta yaṃ na vidma sarvvā tā viṣya sithireva deva (5)athāte syāma varuṇapriyā saḥ || (fol. 35v1–5)
Colophon
iti śrīgāyatrīkalpaṃ samāptaṃ || (fol. 35v5)
Microfilm Details
Reel No. A 151/4
Date of Filming 10-10-1971
Exposures 38
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of the fol. 17v–18r
Catalogued by MS/SG
Date 24-03-2006
Bibliography