A 151-4 Gāyatrīkalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 151/4
Title: Gāyatrīkalpa
Dimensions: 23 x 9.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1500
Remarks:


Reel No. A 151-4 Inventory No. 22647

Title Gāyatrīkalpa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, missing fols. 2v–4r, 23v–24r and 30v–31r

Size 23.0 x 8.5 cm

Folios 31

Lines per Folio 9

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1500

Manuscript Features

Excerpts

Beginning

❖ oṃ namo brahmaṇe ||

oṃkārasya trayaṃ rūpaṃ śvetaṃ pītañ ca lohitaṃ |

cakṣur dṛṣṭakṛtaṃ pāpam oṃkā(2)ro dahate kṣaṇāt || 1 ||

takāraṃ campakaṃ varṇṇaṃ brahmaviṣṇuśivārccitaṃ |

brahmahatyākṛtaṃ pāpaṃ ta(3)kāro dahate kṣanāt || 2 ||

sakāraṃ śvetavarṇṇaṃ ca keśavena sadārccitaṃ |

gohatyābhikṛtaṃ pāpaṃ (4) sakāro dahate kṣaṇāt || 3 || (fol. 1r1–4)

End

oṃ yac chidyate viśo (2) yathā pradevo varuṇo vṛtaṃ vinīmrasi dyavidyavdyat kiṃcedaṃ varuṇadaivyaja me abhidro(3)haṃ manuṣyāś carāmasi acitti ye teṃbudharmā yuyoṣi mamānastamo dyena so devarīriṣaḥ (4) kitavāmāyadri ripur nādi viyad vāyvā satyaṃ uta yaṃ na vidma sarvvā tā viṣya sithireva deva (5)athāte syāma varuṇapriyā saḥ || (fol. 35v1–5)

Colophon

iti śrīgāyatrīkalpaṃ samāptaṃ || (fol. 35v5)

Microfilm Details

Reel No. A 151/4

Date of Filming 10-10-1971

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fol. 17v–18r

Catalogued by MS/SG

Date 24-03-2006

Bibliography